प्रातः स्मरण

प्रातः जागते ही, हथेलियों के दर्शन करते हुए :

"कराग्रे वसते लक्ष्मिः, करमध्ये सरस्वती |
करमूले तू गोविन्दः प्रभाते करदर्शनम || "


बिस्तर से जमीन पर पैर रखने के पूर्व :

"समुद्रवसने देवी ! पर्वतस्तनमंडले |
विष्णुपत्नी ! नमस्तुभ्यं, पादस्पर्शम क्षमस्व मे || "


गणेश वंदना :

"वक्रतुंड महाकाय सूर्यकोटि समप्रभ |
निर्विघ्नं कुरु मे देव सर्वकार्येशु सर्वदा ||"



मन्त्र पुष्पांजलि Pushpanjali Mantra

Mantras for offering flowers to Goddess Lakshmi

दोनों हाथोमें कमल आदिके पुष्प लेकर हाथ जोड़े और निम्न मंत्रो का पाठ करें -

ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ॥

ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे।

स मे कामान्‌ कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु।

कुबेराय वैश्रवणाय महाराजाय नम:।

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात्‌ सार्वभौम: सार्वायुषान्तादापरार्धात्‌ ।
पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष् श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्‌ गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥

ॐ महादेवी च विद्महे, विष्णुपत्नी च धीमहि ।

तन्नो लक्ष्मी प्रचोदयत् ॥

ॐ वक्रतुण्डाय विद्महे एक दन्ताय धीमहि ।

तन्नो दन्ति प्रचोदयात्‌ ॥

ॐ ना ना सुगन्धि पुष्पाणि रितु कालो देवी च, पुष्पान्जलि मर्यादत्त ग्रिहाण परमेश्वरि ।

ॐ महालक्ष्म्यै नमः, मन्त्रपुष्पाञ्‍जलिं समर्पयामि ।


देवी वंदना :

"नमो देवयैय महा देव्येय, शिवाये सततम नमः |
नमः प्रक्रत्येयभाद्राये नियताः प्रणताः स्मताम ||"


पंचकन्या स्मरण :

"अहिल्या द्रोपदी सीता तारा मंदोदरी तथा |
पंचकन्याम स्मरेनित्यं महापातक नाशनम ||"


सप्त चिरंजीवी स्मरण :

"अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषण: |
कृपः परशुरामश्च सप्तैते चिरंजीविन: ||"


सप्त मोक्षपुरी स्मरण :

"अयोध्या मथुरा माया काशी कांची अवंतिका |
पूरी द्वारावती चैव सप्तैता मोक्षदायिका: ||"


त्रिमूर्ति-नवगृह स्मरण:

"ब्रह्मा मुरारीत्रिपुरांतकारी भानु: शशि भूमिसुतो बुधश्च |
गुरुश्च शुक्रः शनि राहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम || "


गुरु वंदना :

"गुरुर्ब्रिह्मा गुरुर्विष्णु: गुरुर्देवो महेश्वरः |
गुरु: साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः ||"


पवित्र स्नान के समय :

"गंगेच यमुने चैव गोदावरी सरस्वती |
नर्मदे सिन्धु कावेरी जलेह्स्मिन सन्निधिम कुरु || "

2 comments:

  1. नमो देव्यै महादेव्यै शिवायै सततम् नम:|
    नम:प्रकृत्यै भद्रायै नियंता:प्रणता:स्मताम् ||

    ReplyDelete
  2. Thank you very much.
    Exactly the way it should be.

    ReplyDelete